श्री हनुमत् पंचरत्नंस्तोत्र

(आदि शंकराचार्य द्बारा रचित- संस्कृत भाषा में) वीताखिल-विषयेच्छं जातानंदाश्र पुलकमत्यच्छम्।सीतापति दूताधं वातात्मजमध भावये हधम्।।१।। तरुणारूण मुख-कमलं करुणा-रसपूर पूरितापांगम्।संजीवनमाशासे मंजूल- महिमानमंजना भाग्यम्।।२।। शंबरवैरि- शरातिगमंबुजदल विपुल लोचनोदारम्।कंबुगलमनिलदिष्टम् विम्ब- ज्वलितोष्ठमेकमवलंबे।।३।। दूरिकृत- सीतार्ति प्रकटिकृत रामवैभव स्फूर्ति:।दारित-दशमुखकीर्ति: पुरतो मम भातु हनुमतो मूर्ति:।।४।। वानर निकराध्यक्षम् दानव कुलकुमुद रविकर सद्द्क्षम्।दीन-जनावन-दीक्षं पवनतप: पाकपुंजमद्वाक्षम्।।५।। एतत्पवनसुतस्य स्त्रोतं य: पठति पंचरत्नाख्यं।चिरमिह-निखिलान् भोगान् भूंकत्वा श्रीरामभक्तिभाग्भवति।।६।। (स्तोत्र का... Continue Reading →

द्बादशनाम स्तोत्र (संकटमोचनी स्तुति) (हनुमानजी की बहुत छोटी स्तुति)

हनुमानंजनीसूनुवायुपुत्रो महाबल:।रामेष्ट: फाल्गुनसख: पिंगाक्षोडमित विक्रम:।।१।। उदधिक्रमणश्चैव सीता शोक विनाशन:।लक्ष्मण प्राणदाता च दशग्रीवस्य दर्पहा।।२।। एवं द्वादशनामानि कपीन्द्रस्य महात्मन:।स्वापकाले प्रबोधे च यात्राकाले च य: पठेत्।।३।। तस्य सर्वभयं नास्ति रणे च विजयी भवेत्।राजद्बारे गह्वरे च भयं नास्ति कदाचन।।४।। भावार्थ:- १ और २ का भावार्थ: हनुमानजी के १२ नामो का वर्णन किया है। मैंने हनुमानजी के १२ नामो का... Continue Reading →

હનુમાન ભગવાનના ૧૨ નામ અને અર્થ (हनुमान भगवान के १२ नाम और अर्थ)

હનુમાનજી:- જેમણે ભારતીય મહાકાવ્ય રામાયણમાં સૌથી મહત્વપૂર્ણ ભૂમિકા ભજવેલી છે. જે શિવ ભગવાનનો અવતાર છે અને શ્રીરામના પરમ સેવક અને ભક્ત છે. જે તાકાત અને બુદ્ધિના સાગર છે. જે અષ્ટ સિદ્ધિ અને નવ નિધિના દાતા છે. જે દરેક યુગમાં હાજરાહજૂર છે, અમર છે. ૧) હનુમાનજી - જેમના જડબા તુટેલા છે હનુમાનજીના જડબા (સંસ્કૃતમાં હનુ) ઈન્દ્રના... Continue Reading →

गणेश स्तोत्रम् (तृतीय भाग)

(आदि शंकराचार्य द्वारा रचित- संस्कृत भाषा में) अजं निर्विकल्पं निराकारमेकं निरानन्दमानन्द अद्वेतापूर्णम्। परं निर्गुणं निर्विशेषं निरीहं परब्रह्म रूपं गणेशं भजेम।। गुणातीतमानं चिदानन्दरूपम्चिदाभासकं सर्वगं ज्ञानगम्यम्।मुनिन्ध्येयमाकाशारूपं परेशंपरब्रह्म रूपं गणेशं भजेम।। जगत्-कारणं कारण- ज्ञानरूपंसुरादिं सुखादिं गुणेशं गणेशं।जगद्व्यापिनं विश्ववन्धं सुरेशंपरब्रह्म रूपं गणेशं भजेम।। (स्तोत्र का हिन्दी भाषा में भाषांतर) श्री गणेश आप कभी जन्मे नही हो, आपका सदा एक... Continue Reading →

Up ↑