हनुमानंजनीसूनुवायुपुत्रो महाबल:।रामेष्ट: फाल्गुनसख: पिंगाक्षोडमित विक्रम:।।१।। उदधिक्रमणश्चैव सीता शोक विनाशन:।लक्ष्मण प्राणदाता च दशग्रीवस्य दर्पहा।।२।। एवं द्वादशनामानि कपीन्द्रस्य महात्मन:।स्वापकाले प्रबोधे च यात्राकाले च य: पठेत्।।३।। तस्य सर्वभयं नास्ति रणे च विजयी भवेत्।राजद्बारे गह्वरे च भयं नास्ति कदाचन।।४।। भावार्थ:- १ और २ का भावार्थ: हनुमानजी के १२ नामो का वर्णन किया है। मैंने हनुमानजी के १२ नामो का... Continue Reading →
