(आदि शंकराचार्य द्बारा रचित- संस्कृत भाषा में) वीताखिल-विषयेच्छं जातानंदाश्र पुलकमत्यच्छम्।सीतापति दूताधं वातात्मजमध भावये हधम्।।१।। तरुणारूण मुख-कमलं करुणा-रसपूर पूरितापांगम्।संजीवनमाशासे मंजूल- महिमानमंजना भाग्यम्।।२।। शंबरवैरि- शरातिगमंबुजदल विपुल लोचनोदारम्।कंबुगलमनिलदिष्टम् विम्ब- ज्वलितोष्ठमेकमवलंबे।।३।। दूरिकृत- सीतार्ति प्रकटिकृत रामवैभव स्फूर्ति:।दारित-दशमुखकीर्ति: पुरतो मम भातु हनुमतो मूर्ति:।।४।। वानर निकराध्यक्षम् दानव कुलकुमुद रविकर सद्द्क्षम्।दीन-जनावन-दीक्षं पवनतप: पाकपुंजमद्वाक्षम्।।५।। एतत्पवनसुतस्य स्त्रोतं य: पठति पंचरत्नाख्यं।चिरमिह-निखिलान् भोगान् भूंकत्वा श्रीरामभक्तिभाग्भवति।।६।। (स्तोत्र का... Continue Reading →
गणेश स्तोत्रम् (तृतीय भाग)
(आदि शंकराचार्य द्वारा रचित- संस्कृत भाषा में) अजं निर्विकल्पं निराकारमेकं निरानन्दमानन्द अद्वेतापूर्णम्। परं निर्गुणं निर्विशेषं निरीहं परब्रह्म रूपं गणेशं भजेम।। गुणातीतमानं चिदानन्दरूपम्चिदाभासकं सर्वगं ज्ञानगम्यम्।मुनिन्ध्येयमाकाशारूपं परेशंपरब्रह्म रूपं गणेशं भजेम।। जगत्-कारणं कारण- ज्ञानरूपंसुरादिं सुखादिं गुणेशं गणेशं।जगद्व्यापिनं विश्ववन्धं सुरेशंपरब्रह्म रूपं गणेशं भजेम।। (स्तोत्र का हिन्दी भाषा में भाषांतर) श्री गणेश आप कभी जन्मे नही हो, आपका सदा एक... Continue Reading →